Pages

Monday 21 December 2009

वन्दे मातरम्

When it comes to patriotism, really speaking there are only two poems, which signify the poets love for the motherland. Atleast there are only two, which bring out that pride in me which prints is banners all over the place- "Me Bharatiya Ahe". One is ofcourse Jayostute by Savarkar. The other, is Vande Mataram. It is one of the most beautiful poems ever written. Just reading it once will bring a tear of joy in my eyes.



वन्दे मातरम्
सुजलां सुफलां मलयजशीतलाम्
सस्य श्यामलां मातरम्


शुभ्र ज्योत्सनाम् पुलकित यामिनीम्
फुल्ल कुसुमिता द्रुमदलशोभिनीम्
सुहासिनी सुमधुर भाषिणीम् 
सुखदाम् वरदाम् मातरम् ॥


सप्त कोटि कण्ठ कलकल निनाद कराले
द्विसप्त कोटि भुजैर्ध्रत खरकरवाले
के बोले मा तुमी अबले
बहुबल धारिणीम् नमामि तारिणीम्
रिपुदलवारिणीम् मातरम् ॥



तुमि विद्या तुमि धर्म, तुमि ह्रदि तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति,
हृदये तुमि मा भक्ति,
तोमारै प्रतिमा गडि मन्दिरे-मन्दिरे ॥



त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदल विहारिणी
वाणी विद्यादायिनी, नमामि त्वाम्
नमामि कमलां अमलां अतुलाम्
सुजलां सुफलां मातरम् ॥

श्यामलां सरलां सुस्मितां भूषिताम्
धरणीं भरणीं मातरम् ॥

No comments:

Post a Comment